Declension table of ?vipraloḍita

Deva

MasculineSingularDualPlural
Nominativevipraloḍitaḥ vipraloḍitau vipraloḍitāḥ
Vocativevipraloḍita vipraloḍitau vipraloḍitāḥ
Accusativevipraloḍitam vipraloḍitau vipraloḍitān
Instrumentalvipraloḍitena vipraloḍitābhyām vipraloḍitaiḥ vipraloḍitebhiḥ
Dativevipraloḍitāya vipraloḍitābhyām vipraloḍitebhyaḥ
Ablativevipraloḍitāt vipraloḍitābhyām vipraloḍitebhyaḥ
Genitivevipraloḍitasya vipraloḍitayoḥ vipraloḍitānām
Locativevipraloḍite vipraloḍitayoḥ vipraloḍiteṣu

Compound vipraloḍita -

Adverb -vipraloḍitam -vipraloḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria