Declension table of ?vipralapitā

Deva

FeminineSingularDualPlural
Nominativevipralapitā vipralapite vipralapitāḥ
Vocativevipralapite vipralapite vipralapitāḥ
Accusativevipralapitām vipralapite vipralapitāḥ
Instrumentalvipralapitayā vipralapitābhyām vipralapitābhiḥ
Dativevipralapitāyai vipralapitābhyām vipralapitābhyaḥ
Ablativevipralapitāyāḥ vipralapitābhyām vipralapitābhyaḥ
Genitivevipralapitāyāḥ vipralapitayoḥ vipralapitānām
Locativevipralapitāyām vipralapitayoḥ vipralapitāsu

Adverb -vipralapitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria