Declension table of ?viprakīrṇaikapārśva

Deva

MasculineSingularDualPlural
Nominativeviprakīrṇaikapārśvaḥ viprakīrṇaikapārśvau viprakīrṇaikapārśvāḥ
Vocativeviprakīrṇaikapārśva viprakīrṇaikapārśvau viprakīrṇaikapārśvāḥ
Accusativeviprakīrṇaikapārśvam viprakīrṇaikapārśvau viprakīrṇaikapārśvān
Instrumentalviprakīrṇaikapārśvena viprakīrṇaikapārśvābhyām viprakīrṇaikapārśvaiḥ viprakīrṇaikapārśvebhiḥ
Dativeviprakīrṇaikapārśvāya viprakīrṇaikapārśvābhyām viprakīrṇaikapārśvebhyaḥ
Ablativeviprakīrṇaikapārśvāt viprakīrṇaikapārśvābhyām viprakīrṇaikapārśvebhyaḥ
Genitiveviprakīrṇaikapārśvasya viprakīrṇaikapārśvayoḥ viprakīrṇaikapārśvānām
Locativeviprakīrṇaikapārśve viprakīrṇaikapārśvayoḥ viprakīrṇaikapārśveṣu

Compound viprakīrṇaikapārśva -

Adverb -viprakīrṇaikapārśvam -viprakīrṇaikapārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria