Declension table of ?viprakāśa

Deva

NeuterSingularDualPlural
Nominativeviprakāśam viprakāśe viprakāśāni
Vocativeviprakāśa viprakāśe viprakāśāni
Accusativeviprakāśam viprakāśe viprakāśāni
Instrumentalviprakāśena viprakāśābhyām viprakāśaiḥ
Dativeviprakāśāya viprakāśābhyām viprakāśebhyaḥ
Ablativeviprakāśāt viprakāśābhyām viprakāśebhyaḥ
Genitiveviprakāśasya viprakāśayoḥ viprakāśānām
Locativeviprakāśe viprakāśayoḥ viprakāśeṣu

Compound viprakāśa -

Adverb -viprakāśam -viprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria