Declension table of ?viprakāśa

Deva

MasculineSingularDualPlural
Nominativeviprakāśaḥ viprakāśau viprakāśāḥ
Vocativeviprakāśa viprakāśau viprakāśāḥ
Accusativeviprakāśam viprakāśau viprakāśān
Instrumentalviprakāśena viprakāśābhyām viprakāśaiḥ viprakāśebhiḥ
Dativeviprakāśāya viprakāśābhyām viprakāśebhyaḥ
Ablativeviprakāśāt viprakāśābhyām viprakāśebhyaḥ
Genitiveviprakāśasya viprakāśayoḥ viprakāśānām
Locativeviprakāśe viprakāśayoḥ viprakāśeṣu

Compound viprakāśa -

Adverb -viprakāśam -viprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria