Declension table of ?viprakāṣṭha

Deva

NeuterSingularDualPlural
Nominativeviprakāṣṭham viprakāṣṭhe viprakāṣṭhāni
Vocativeviprakāṣṭha viprakāṣṭhe viprakāṣṭhāni
Accusativeviprakāṣṭham viprakāṣṭhe viprakāṣṭhāni
Instrumentalviprakāṣṭhena viprakāṣṭhābhyām viprakāṣṭhaiḥ
Dativeviprakāṣṭhāya viprakāṣṭhābhyām viprakāṣṭhebhyaḥ
Ablativeviprakāṣṭhāt viprakāṣṭhābhyām viprakāṣṭhebhyaḥ
Genitiveviprakāṣṭhasya viprakāṣṭhayoḥ viprakāṣṭhānām
Locativeviprakāṣṭhe viprakāṣṭhayoḥ viprakāṣṭheṣu

Compound viprakāṣṭha -

Adverb -viprakāṣṭham -viprakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria