Declension table of ?viprakṛta

Deva

NeuterSingularDualPlural
Nominativeviprakṛtam viprakṛte viprakṛtāni
Vocativeviprakṛta viprakṛte viprakṛtāni
Accusativeviprakṛtam viprakṛte viprakṛtāni
Instrumentalviprakṛtena viprakṛtābhyām viprakṛtaiḥ
Dativeviprakṛtāya viprakṛtābhyām viprakṛtebhyaḥ
Ablativeviprakṛtāt viprakṛtābhyām viprakṛtebhyaḥ
Genitiveviprakṛtasya viprakṛtayoḥ viprakṛtānām
Locativeviprakṛte viprakṛtayoḥ viprakṛteṣu

Compound viprakṛta -

Adverb -viprakṛtam -viprakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria