Declension table of ?viprakṛt

Deva

NeuterSingularDualPlural
Nominativeviprakṛt viprakṛtī viprakṛnti
Vocativeviprakṛt viprakṛtī viprakṛnti
Accusativeviprakṛt viprakṛtī viprakṛnti
Instrumentalviprakṛtā viprakṛdbhyām viprakṛdbhiḥ
Dativeviprakṛte viprakṛdbhyām viprakṛdbhyaḥ
Ablativeviprakṛtaḥ viprakṛdbhyām viprakṛdbhyaḥ
Genitiveviprakṛtaḥ viprakṛtoḥ viprakṛtām
Locativeviprakṛti viprakṛtoḥ viprakṛtsu

Compound viprakṛt -

Adverb -viprakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria