Declension table of ?viprakṛṣṭatva

Deva

NeuterSingularDualPlural
Nominativeviprakṛṣṭatvam viprakṛṣṭatve viprakṛṣṭatvāni
Vocativeviprakṛṣṭatva viprakṛṣṭatve viprakṛṣṭatvāni
Accusativeviprakṛṣṭatvam viprakṛṣṭatve viprakṛṣṭatvāni
Instrumentalviprakṛṣṭatvena viprakṛṣṭatvābhyām viprakṛṣṭatvaiḥ
Dativeviprakṛṣṭatvāya viprakṛṣṭatvābhyām viprakṛṣṭatvebhyaḥ
Ablativeviprakṛṣṭatvāt viprakṛṣṭatvābhyām viprakṛṣṭatvebhyaḥ
Genitiveviprakṛṣṭatvasya viprakṛṣṭatvayoḥ viprakṛṣṭatvānām
Locativeviprakṛṣṭatve viprakṛṣṭatvayoḥ viprakṛṣṭatveṣu

Compound viprakṛṣṭatva -

Adverb -viprakṛṣṭatvam -viprakṛṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria