Declension table of ?viprakṛṣṭaka

Deva

NeuterSingularDualPlural
Nominativeviprakṛṣṭakam viprakṛṣṭake viprakṛṣṭakāni
Vocativeviprakṛṣṭaka viprakṛṣṭake viprakṛṣṭakāni
Accusativeviprakṛṣṭakam viprakṛṣṭake viprakṛṣṭakāni
Instrumentalviprakṛṣṭakena viprakṛṣṭakābhyām viprakṛṣṭakaiḥ
Dativeviprakṛṣṭakāya viprakṛṣṭakābhyām viprakṛṣṭakebhyaḥ
Ablativeviprakṛṣṭakāt viprakṛṣṭakābhyām viprakṛṣṭakebhyaḥ
Genitiveviprakṛṣṭakasya viprakṛṣṭakayoḥ viprakṛṣṭakānām
Locativeviprakṛṣṭake viprakṛṣṭakayoḥ viprakṛṣṭakeṣu

Compound viprakṛṣṭaka -

Adverb -viprakṛṣṭakam -viprakṛṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria