Declension table of ?viprakṛṣṭaka

Deva

MasculineSingularDualPlural
Nominativeviprakṛṣṭakaḥ viprakṛṣṭakau viprakṛṣṭakāḥ
Vocativeviprakṛṣṭaka viprakṛṣṭakau viprakṛṣṭakāḥ
Accusativeviprakṛṣṭakam viprakṛṣṭakau viprakṛṣṭakān
Instrumentalviprakṛṣṭakena viprakṛṣṭakābhyām viprakṛṣṭakaiḥ viprakṛṣṭakebhiḥ
Dativeviprakṛṣṭakāya viprakṛṣṭakābhyām viprakṛṣṭakebhyaḥ
Ablativeviprakṛṣṭakāt viprakṛṣṭakābhyām viprakṛṣṭakebhyaḥ
Genitiveviprakṛṣṭakasya viprakṛṣṭakayoḥ viprakṛṣṭakānām
Locativeviprakṛṣṭake viprakṛṣṭakayoḥ viprakṛṣṭakeṣu

Compound viprakṛṣṭaka -

Adverb -viprakṛṣṭakam -viprakṛṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria