Declension table of ?viprakṛṣṭāntarā

Deva

FeminineSingularDualPlural
Nominativeviprakṛṣṭāntarā viprakṛṣṭāntare viprakṛṣṭāntarāḥ
Vocativeviprakṛṣṭāntare viprakṛṣṭāntare viprakṛṣṭāntarāḥ
Accusativeviprakṛṣṭāntarām viprakṛṣṭāntare viprakṛṣṭāntarāḥ
Instrumentalviprakṛṣṭāntarayā viprakṛṣṭāntarābhyām viprakṛṣṭāntarābhiḥ
Dativeviprakṛṣṭāntarāyai viprakṛṣṭāntarābhyām viprakṛṣṭāntarābhyaḥ
Ablativeviprakṛṣṭāntarāyāḥ viprakṛṣṭāntarābhyām viprakṛṣṭāntarābhyaḥ
Genitiveviprakṛṣṭāntarāyāḥ viprakṛṣṭāntarayoḥ viprakṛṣṭāntarāṇām
Locativeviprakṛṣṭāntarāyām viprakṛṣṭāntarayoḥ viprakṛṣṭāntarāsu

Adverb -viprakṛṣṭāntaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria