Declension table of ?viprakṛṣṭāntara

Deva

NeuterSingularDualPlural
Nominativeviprakṛṣṭāntaram viprakṛṣṭāntare viprakṛṣṭāntarāṇi
Vocativeviprakṛṣṭāntara viprakṛṣṭāntare viprakṛṣṭāntarāṇi
Accusativeviprakṛṣṭāntaram viprakṛṣṭāntare viprakṛṣṭāntarāṇi
Instrumentalviprakṛṣṭāntareṇa viprakṛṣṭāntarābhyām viprakṛṣṭāntaraiḥ
Dativeviprakṛṣṭāntarāya viprakṛṣṭāntarābhyām viprakṛṣṭāntarebhyaḥ
Ablativeviprakṛṣṭāntarāt viprakṛṣṭāntarābhyām viprakṛṣṭāntarebhyaḥ
Genitiveviprakṛṣṭāntarasya viprakṛṣṭāntarayoḥ viprakṛṣṭāntarāṇām
Locativeviprakṛṣṭāntare viprakṛṣṭāntarayoḥ viprakṛṣṭāntareṣu

Compound viprakṛṣṭāntara -

Adverb -viprakṛṣṭāntaram -viprakṛṣṭāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria