Declension table of ?viprakṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeviprakṛṣṭā viprakṛṣṭe viprakṛṣṭāḥ
Vocativeviprakṛṣṭe viprakṛṣṭe viprakṛṣṭāḥ
Accusativeviprakṛṣṭām viprakṛṣṭe viprakṛṣṭāḥ
Instrumentalviprakṛṣṭayā viprakṛṣṭābhyām viprakṛṣṭābhiḥ
Dativeviprakṛṣṭāyai viprakṛṣṭābhyām viprakṛṣṭābhyaḥ
Ablativeviprakṛṣṭāyāḥ viprakṛṣṭābhyām viprakṛṣṭābhyaḥ
Genitiveviprakṛṣṭāyāḥ viprakṛṣṭayoḥ viprakṛṣṭānām
Locativeviprakṛṣṭāyām viprakṛṣṭayoḥ viprakṛṣṭāsu

Adverb -viprakṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria