Declension table of ?viprahīṇa

Deva

MasculineSingularDualPlural
Nominativeviprahīṇaḥ viprahīṇau viprahīṇāḥ
Vocativeviprahīṇa viprahīṇau viprahīṇāḥ
Accusativeviprahīṇam viprahīṇau viprahīṇān
Instrumentalviprahīṇena viprahīṇābhyām viprahīṇaiḥ viprahīṇebhiḥ
Dativeviprahīṇāya viprahīṇābhyām viprahīṇebhyaḥ
Ablativeviprahīṇāt viprahīṇābhyām viprahīṇebhyaḥ
Genitiveviprahīṇasya viprahīṇayoḥ viprahīṇānām
Locativeviprahīṇe viprahīṇayoḥ viprahīṇeṣu

Compound viprahīṇa -

Adverb -viprahīṇam -viprahīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria