Declension table of ?viprahāṇa

Deva

NeuterSingularDualPlural
Nominativeviprahāṇam viprahāṇe viprahāṇāni
Vocativeviprahāṇa viprahāṇe viprahāṇāni
Accusativeviprahāṇam viprahāṇe viprahāṇāni
Instrumentalviprahāṇena viprahāṇābhyām viprahāṇaiḥ
Dativeviprahāṇāya viprahāṇābhyām viprahāṇebhyaḥ
Ablativeviprahāṇāt viprahāṇābhyām viprahāṇebhyaḥ
Genitiveviprahāṇasya viprahāṇayoḥ viprahāṇānām
Locativeviprahāṇe viprahāṇayoḥ viprahāṇeṣu

Compound viprahāṇa -

Adverb -viprahāṇam -viprahāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria