Declension table of ?vipragītā

Deva

FeminineSingularDualPlural
Nominativevipragītā vipragīte vipragītāḥ
Vocativevipragīte vipragīte vipragītāḥ
Accusativevipragītām vipragīte vipragītāḥ
Instrumentalvipragītayā vipragītābhyām vipragītābhiḥ
Dativevipragītāyai vipragītābhyām vipragītābhyaḥ
Ablativevipragītāyāḥ vipragītābhyām vipragītābhyaḥ
Genitivevipragītāyāḥ vipragītayoḥ vipragītānām
Locativevipragītāyām vipragītayoḥ vipragītāsu

Adverb -vipragītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria