Declension table of ?vipraduṣṭabhāvā

Deva

FeminineSingularDualPlural
Nominativevipraduṣṭabhāvā vipraduṣṭabhāve vipraduṣṭabhāvāḥ
Vocativevipraduṣṭabhāve vipraduṣṭabhāve vipraduṣṭabhāvāḥ
Accusativevipraduṣṭabhāvām vipraduṣṭabhāve vipraduṣṭabhāvāḥ
Instrumentalvipraduṣṭabhāvayā vipraduṣṭabhāvābhyām vipraduṣṭabhāvābhiḥ
Dativevipraduṣṭabhāvāyai vipraduṣṭabhāvābhyām vipraduṣṭabhāvābhyaḥ
Ablativevipraduṣṭabhāvāyāḥ vipraduṣṭabhāvābhyām vipraduṣṭabhāvābhyaḥ
Genitivevipraduṣṭabhāvāyāḥ vipraduṣṭabhāvayoḥ vipraduṣṭabhāvānām
Locativevipraduṣṭabhāvāyām vipraduṣṭabhāvayoḥ vipraduṣṭabhāvāsu

Adverb -vipraduṣṭabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria