Declension table of ?vipraduṣṭabhāva

Deva

NeuterSingularDualPlural
Nominativevipraduṣṭabhāvam vipraduṣṭabhāve vipraduṣṭabhāvāni
Vocativevipraduṣṭabhāva vipraduṣṭabhāve vipraduṣṭabhāvāni
Accusativevipraduṣṭabhāvam vipraduṣṭabhāve vipraduṣṭabhāvāni
Instrumentalvipraduṣṭabhāvena vipraduṣṭabhāvābhyām vipraduṣṭabhāvaiḥ
Dativevipraduṣṭabhāvāya vipraduṣṭabhāvābhyām vipraduṣṭabhāvebhyaḥ
Ablativevipraduṣṭabhāvāt vipraduṣṭabhāvābhyām vipraduṣṭabhāvebhyaḥ
Genitivevipraduṣṭabhāvasya vipraduṣṭabhāvayoḥ vipraduṣṭabhāvānām
Locativevipraduṣṭabhāve vipraduṣṭabhāvayoḥ vipraduṣṭabhāveṣu

Compound vipraduṣṭabhāva -

Adverb -vipraduṣṭabhāvam -vipraduṣṭabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria