Declension table of ?vipraduṣṭā

Deva

FeminineSingularDualPlural
Nominativevipraduṣṭā vipraduṣṭe vipraduṣṭāḥ
Vocativevipraduṣṭe vipraduṣṭe vipraduṣṭāḥ
Accusativevipraduṣṭām vipraduṣṭe vipraduṣṭāḥ
Instrumentalvipraduṣṭayā vipraduṣṭābhyām vipraduṣṭābhiḥ
Dativevipraduṣṭāyai vipraduṣṭābhyām vipraduṣṭābhyaḥ
Ablativevipraduṣṭāyāḥ vipraduṣṭābhyām vipraduṣṭābhyaḥ
Genitivevipraduṣṭāyāḥ vipraduṣṭayoḥ vipraduṣṭānām
Locativevipraduṣṭāyām vipraduṣṭayoḥ vipraduṣṭāsu

Adverb -vipraduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria