Declension table of ?vipraduṣṭa

Deva

NeuterSingularDualPlural
Nominativevipraduṣṭam vipraduṣṭe vipraduṣṭāni
Vocativevipraduṣṭa vipraduṣṭe vipraduṣṭāni
Accusativevipraduṣṭam vipraduṣṭe vipraduṣṭāni
Instrumentalvipraduṣṭena vipraduṣṭābhyām vipraduṣṭaiḥ
Dativevipraduṣṭāya vipraduṣṭābhyām vipraduṣṭebhyaḥ
Ablativevipraduṣṭāt vipraduṣṭābhyām vipraduṣṭebhyaḥ
Genitivevipraduṣṭasya vipraduṣṭayoḥ vipraduṣṭānām
Locativevipraduṣṭe vipraduṣṭayoḥ vipraduṣṭeṣu

Compound vipraduṣṭa -

Adverb -vipraduṣṭam -vipraduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria