Declension table of ?vipraduṣṭa

Deva

MasculineSingularDualPlural
Nominativevipraduṣṭaḥ vipraduṣṭau vipraduṣṭāḥ
Vocativevipraduṣṭa vipraduṣṭau vipraduṣṭāḥ
Accusativevipraduṣṭam vipraduṣṭau vipraduṣṭān
Instrumentalvipraduṣṭena vipraduṣṭābhyām vipraduṣṭaiḥ vipraduṣṭebhiḥ
Dativevipraduṣṭāya vipraduṣṭābhyām vipraduṣṭebhyaḥ
Ablativevipraduṣṭāt vipraduṣṭābhyām vipraduṣṭebhyaḥ
Genitivevipraduṣṭasya vipraduṣṭayoḥ vipraduṣṭānām
Locativevipraduṣṭe vipraduṣṭayoḥ vipraduṣṭeṣu

Compound vipraduṣṭa -

Adverb -vipraduṣṭam -vipraduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria