Declension table of ?vipracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativevipracūḍāmaṇiḥ vipracūḍāmaṇī vipracūḍāmaṇayaḥ
Vocativevipracūḍāmaṇe vipracūḍāmaṇī vipracūḍāmaṇayaḥ
Accusativevipracūḍāmaṇim vipracūḍāmaṇī vipracūḍāmaṇīn
Instrumentalvipracūḍāmaṇinā vipracūḍāmaṇibhyām vipracūḍāmaṇibhiḥ
Dativevipracūḍāmaṇaye vipracūḍāmaṇibhyām vipracūḍāmaṇibhyaḥ
Ablativevipracūḍāmaṇeḥ vipracūḍāmaṇibhyām vipracūḍāmaṇibhyaḥ
Genitivevipracūḍāmaṇeḥ vipracūḍāmaṇyoḥ vipracūḍāmaṇīnām
Locativevipracūḍāmaṇau vipracūḍāmaṇyoḥ vipracūḍāmaṇiṣu

Compound vipracūḍāmaṇi -

Adverb -vipracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria