Declension table of ?vipracchanna

Deva

NeuterSingularDualPlural
Nominativevipracchannam vipracchanne vipracchannāni
Vocativevipracchanna vipracchanne vipracchannāni
Accusativevipracchannam vipracchanne vipracchannāni
Instrumentalvipracchannena vipracchannābhyām vipracchannaiḥ
Dativevipracchannāya vipracchannābhyām vipracchannebhyaḥ
Ablativevipracchannāt vipracchannābhyām vipracchannebhyaḥ
Genitivevipracchannasya vipracchannayoḥ vipracchannānām
Locativevipracchanne vipracchannayoḥ vipracchanneṣu

Compound vipracchanna -

Adverb -vipracchannam -vipracchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria