Declension table of ?viprabuddha

Deva

NeuterSingularDualPlural
Nominativeviprabuddham viprabuddhe viprabuddhāni
Vocativeviprabuddha viprabuddhe viprabuddhāni
Accusativeviprabuddham viprabuddhe viprabuddhāni
Instrumentalviprabuddhena viprabuddhābhyām viprabuddhaiḥ
Dativeviprabuddhāya viprabuddhābhyām viprabuddhebhyaḥ
Ablativeviprabuddhāt viprabuddhābhyām viprabuddhebhyaḥ
Genitiveviprabuddhasya viprabuddhayoḥ viprabuddhānām
Locativeviprabuddhe viprabuddhayoḥ viprabuddheṣu

Compound viprabuddha -

Adverb -viprabuddham -viprabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria