Declension table of ?viprabuddha

Deva

MasculineSingularDualPlural
Nominativeviprabuddhaḥ viprabuddhau viprabuddhāḥ
Vocativeviprabuddha viprabuddhau viprabuddhāḥ
Accusativeviprabuddham viprabuddhau viprabuddhān
Instrumentalviprabuddhena viprabuddhābhyām viprabuddhaiḥ viprabuddhebhiḥ
Dativeviprabuddhāya viprabuddhābhyām viprabuddhebhyaḥ
Ablativeviprabuddhāt viprabuddhābhyām viprabuddhebhyaḥ
Genitiveviprabuddhasya viprabuddhayoḥ viprabuddhānām
Locativeviprabuddhe viprabuddhayoḥ viprabuddheṣu

Compound viprabuddha -

Adverb -viprabuddham -viprabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria