Declension table of ?viprabodhitā

Deva

FeminineSingularDualPlural
Nominativeviprabodhitā viprabodhite viprabodhitāḥ
Vocativeviprabodhite viprabodhite viprabodhitāḥ
Accusativeviprabodhitām viprabodhite viprabodhitāḥ
Instrumentalviprabodhitayā viprabodhitābhyām viprabodhitābhiḥ
Dativeviprabodhitāyai viprabodhitābhyām viprabodhitābhyaḥ
Ablativeviprabodhitāyāḥ viprabodhitābhyām viprabodhitābhyaḥ
Genitiveviprabodhitāyāḥ viprabodhitayoḥ viprabodhitānām
Locativeviprabodhitāyām viprabodhitayoḥ viprabodhitāsu

Adverb -viprabodhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria