Declension table of ?viprabodhita

Deva

NeuterSingularDualPlural
Nominativeviprabodhitam viprabodhite viprabodhitāni
Vocativeviprabodhita viprabodhite viprabodhitāni
Accusativeviprabodhitam viprabodhite viprabodhitāni
Instrumentalviprabodhitena viprabodhitābhyām viprabodhitaiḥ
Dativeviprabodhitāya viprabodhitābhyām viprabodhitebhyaḥ
Ablativeviprabodhitāt viprabodhitābhyām viprabodhitebhyaḥ
Genitiveviprabodhitasya viprabodhitayoḥ viprabodhitānām
Locativeviprabodhite viprabodhitayoḥ viprabodhiteṣu

Compound viprabodhita -

Adverb -viprabodhitam -viprabodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria