Declension table of ?viprabodhita

Deva

MasculineSingularDualPlural
Nominativeviprabodhitaḥ viprabodhitau viprabodhitāḥ
Vocativeviprabodhita viprabodhitau viprabodhitāḥ
Accusativeviprabodhitam viprabodhitau viprabodhitān
Instrumentalviprabodhitena viprabodhitābhyām viprabodhitaiḥ viprabodhitebhiḥ
Dativeviprabodhitāya viprabodhitābhyām viprabodhitebhyaḥ
Ablativeviprabodhitāt viprabodhitābhyām viprabodhitebhyaḥ
Genitiveviprabodhitasya viprabodhitayoḥ viprabodhitānām
Locativeviprabodhite viprabodhitayoḥ viprabodhiteṣu

Compound viprabodhita -

Adverb -viprabodhitam -viprabodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria