Declension table of ?viprāvamanyaka

Deva

MasculineSingularDualPlural
Nominativeviprāvamanyakaḥ viprāvamanyakau viprāvamanyakāḥ
Vocativeviprāvamanyaka viprāvamanyakau viprāvamanyakāḥ
Accusativeviprāvamanyakam viprāvamanyakau viprāvamanyakān
Instrumentalviprāvamanyakena viprāvamanyakābhyām viprāvamanyakaiḥ viprāvamanyakebhiḥ
Dativeviprāvamanyakāya viprāvamanyakābhyām viprāvamanyakebhyaḥ
Ablativeviprāvamanyakāt viprāvamanyakābhyām viprāvamanyakebhyaḥ
Genitiveviprāvamanyakasya viprāvamanyakayoḥ viprāvamanyakānām
Locativeviprāvamanyake viprāvamanyakayoḥ viprāvamanyakeṣu

Compound viprāvamanyaka -

Adverb -viprāvamanyakam -viprāvamanyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria