Declension table of ?viprāptā

Deva

FeminineSingularDualPlural
Nominativeviprāptā viprāpte viprāptāḥ
Vocativeviprāpte viprāpte viprāptāḥ
Accusativeviprāptām viprāpte viprāptāḥ
Instrumentalviprāptayā viprāptābhyām viprāptābhiḥ
Dativeviprāptāyai viprāptābhyām viprāptābhyaḥ
Ablativeviprāptāyāḥ viprāptābhyām viprāptābhyaḥ
Genitiveviprāptāyāḥ viprāptayoḥ viprāptānām
Locativeviprāptāyām viprāptayoḥ viprāptāsu

Adverb -viprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria