Declension table of ?viprāpta

Deva

NeuterSingularDualPlural
Nominativeviprāptam viprāpte viprāptāni
Vocativeviprāpta viprāpte viprāptāni
Accusativeviprāptam viprāpte viprāptāni
Instrumentalviprāptena viprāptābhyām viprāptaiḥ
Dativeviprāptāya viprāptābhyām viprāptebhyaḥ
Ablativeviprāptāt viprāptābhyām viprāptebhyaḥ
Genitiveviprāptasya viprāptayoḥ viprāptānām
Locativeviprāpte viprāptayoḥ viprāpteṣu

Compound viprāpta -

Adverb -viprāptam -viprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria