Declension table of ?viprāpta

Deva

MasculineSingularDualPlural
Nominativeviprāptaḥ viprāptau viprāptāḥ
Vocativeviprāpta viprāptau viprāptāḥ
Accusativeviprāptam viprāptau viprāptān
Instrumentalviprāptena viprāptābhyām viprāptaiḥ viprāptebhiḥ
Dativeviprāptāya viprāptābhyām viprāptebhyaḥ
Ablativeviprāptāt viprāptābhyām viprāptebhyaḥ
Genitiveviprāptasya viprāptayoḥ viprāptānām
Locativeviprāpte viprāptayoḥ viprāpteṣu

Compound viprāpta -

Adverb -viprāptam -viprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria