Declension table of ?viprānumaditā

Deva

FeminineSingularDualPlural
Nominativeviprānumaditā viprānumadite viprānumaditāḥ
Vocativeviprānumadite viprānumadite viprānumaditāḥ
Accusativeviprānumaditām viprānumadite viprānumaditāḥ
Instrumentalviprānumaditayā viprānumaditābhyām viprānumaditābhiḥ
Dativeviprānumaditāyai viprānumaditābhyām viprānumaditābhyaḥ
Ablativeviprānumaditāyāḥ viprānumaditābhyām viprānumaditābhyaḥ
Genitiveviprānumaditāyāḥ viprānumaditayoḥ viprānumaditānām
Locativeviprānumaditāyām viprānumaditayoḥ viprānumaditāsu

Adverb -viprānumaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria