Declension table of ?viprādhipamukhā

Deva

FeminineSingularDualPlural
Nominativeviprādhipamukhā viprādhipamukhe viprādhipamukhāḥ
Vocativeviprādhipamukhe viprādhipamukhe viprādhipamukhāḥ
Accusativeviprādhipamukhām viprādhipamukhe viprādhipamukhāḥ
Instrumentalviprādhipamukhayā viprādhipamukhābhyām viprādhipamukhābhiḥ
Dativeviprādhipamukhāyai viprādhipamukhābhyām viprādhipamukhābhyaḥ
Ablativeviprādhipamukhāyāḥ viprādhipamukhābhyām viprādhipamukhābhyaḥ
Genitiveviprādhipamukhāyāḥ viprādhipamukhayoḥ viprādhipamukhānām
Locativeviprādhipamukhāyām viprādhipamukhayoḥ viprādhipamukhāsu

Adverb -viprādhipamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria