Declension table of ?viprādhipa

Deva

MasculineSingularDualPlural
Nominativeviprādhipaḥ viprādhipau viprādhipāḥ
Vocativeviprādhipa viprādhipau viprādhipāḥ
Accusativeviprādhipam viprādhipau viprādhipān
Instrumentalviprādhipena viprādhipābhyām viprādhipaiḥ viprādhipebhiḥ
Dativeviprādhipāya viprādhipābhyām viprādhipebhyaḥ
Ablativeviprādhipāt viprādhipābhyām viprādhipebhyaḥ
Genitiveviprādhipasya viprādhipayoḥ viprādhipānām
Locativeviprādhipe viprādhipayoḥ viprādhipeṣu

Compound viprādhipa -

Adverb -viprādhipam -viprādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria