Declension table of ?viprāṣika

Deva

MasculineSingularDualPlural
Nominativeviprāṣikaḥ viprāṣikau viprāṣikāḥ
Vocativeviprāṣika viprāṣikau viprāṣikāḥ
Accusativeviprāṣikam viprāṣikau viprāṣikān
Instrumentalviprāṣikeṇa viprāṣikābhyām viprāṣikaiḥ viprāṣikebhiḥ
Dativeviprāṣikāya viprāṣikābhyām viprāṣikebhyaḥ
Ablativeviprāṣikāt viprāṣikābhyām viprāṣikebhyaḥ
Genitiveviprāṣikasya viprāṣikayoḥ viprāṣikāṇām
Locativeviprāṣike viprāṣikayoḥ viprāṣikeṣu

Compound viprāṣika -

Adverb -viprāṣikam -viprāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria