Declension table of ?vipluti

Deva

FeminineSingularDualPlural
Nominativeviplutiḥ viplutī viplutayaḥ
Vocativeviplute viplutī viplutayaḥ
Accusativeviplutim viplutī viplutīḥ
Instrumentalviplutyā viplutibhyām viplutibhiḥ
Dativeviplutyai viplutaye viplutibhyām viplutibhyaḥ
Ablativeviplutyāḥ vipluteḥ viplutibhyām viplutibhyaḥ
Genitiveviplutyāḥ vipluteḥ viplutyoḥ viplutīnām
Locativeviplutyām viplutau viplutyoḥ viplutiṣu

Compound vipluti -

Adverb -vipluti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria