Declension table of ?viplutabhāṣin

Deva

MasculineSingularDualPlural
Nominativeviplutabhāṣī viplutabhāṣiṇau viplutabhāṣiṇaḥ
Vocativeviplutabhāṣin viplutabhāṣiṇau viplutabhāṣiṇaḥ
Accusativeviplutabhāṣiṇam viplutabhāṣiṇau viplutabhāṣiṇaḥ
Instrumentalviplutabhāṣiṇā viplutabhāṣibhyām viplutabhāṣibhiḥ
Dativeviplutabhāṣiṇe viplutabhāṣibhyām viplutabhāṣibhyaḥ
Ablativeviplutabhāṣiṇaḥ viplutabhāṣibhyām viplutabhāṣibhyaḥ
Genitiveviplutabhāṣiṇaḥ viplutabhāṣiṇoḥ viplutabhāṣiṇām
Locativeviplutabhāṣiṇi viplutabhāṣiṇoḥ viplutabhāṣiṣu

Compound viplutabhāṣi -

Adverb -viplutabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria