Declension table of ?vipluṣṭā

Deva

FeminineSingularDualPlural
Nominativevipluṣṭā vipluṣṭe vipluṣṭāḥ
Vocativevipluṣṭe vipluṣṭe vipluṣṭāḥ
Accusativevipluṣṭām vipluṣṭe vipluṣṭāḥ
Instrumentalvipluṣṭayā vipluṣṭābhyām vipluṣṭābhiḥ
Dativevipluṣṭāyai vipluṣṭābhyām vipluṣṭābhyaḥ
Ablativevipluṣṭāyāḥ vipluṣṭābhyām vipluṣṭābhyaḥ
Genitivevipluṣṭāyāḥ vipluṣṭayoḥ vipluṣṭānām
Locativevipluṣṭāyām vipluṣṭayoḥ vipluṣṭāsu

Adverb -vipluṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria