Declension table of ?viplavinī

Deva

FeminineSingularDualPlural
Nominativeviplavinī viplavinyau viplavinyaḥ
Vocativeviplavini viplavinyau viplavinyaḥ
Accusativeviplavinīm viplavinyau viplavinīḥ
Instrumentalviplavinyā viplavinībhyām viplavinībhiḥ
Dativeviplavinyai viplavinībhyām viplavinībhyaḥ
Ablativeviplavinyāḥ viplavinībhyām viplavinībhyaḥ
Genitiveviplavinyāḥ viplavinyoḥ viplavinīnām
Locativeviplavinyām viplavinyoḥ viplavinīṣu

Compound viplavini - viplavinī -

Adverb -viplavini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria