Declension table of ?viplavin

Deva

NeuterSingularDualPlural
Nominativeviplavi viplavinī viplavīni
Vocativeviplavin viplavi viplavinī viplavīni
Accusativeviplavi viplavinī viplavīni
Instrumentalviplavinā viplavibhyām viplavibhiḥ
Dativeviplavine viplavibhyām viplavibhyaḥ
Ablativeviplavinaḥ viplavibhyām viplavibhyaḥ
Genitiveviplavinaḥ viplavinoḥ viplavinām
Locativeviplavini viplavinoḥ viplaviṣu

Compound viplavi -

Adverb -viplavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria