Declension table of ?viplavin

Deva

MasculineSingularDualPlural
Nominativeviplavī viplavinau viplavinaḥ
Vocativeviplavin viplavinau viplavinaḥ
Accusativeviplavinam viplavinau viplavinaḥ
Instrumentalviplavinā viplavibhyām viplavibhiḥ
Dativeviplavine viplavibhyām viplavibhyaḥ
Ablativeviplavinaḥ viplavibhyām viplavibhyaḥ
Genitiveviplavinaḥ viplavinoḥ viplavinām
Locativeviplavini viplavinoḥ viplaviṣu

Compound viplavi -

Adverb -viplavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria