Declension table of ?viplavāṭṭahāsa

Deva

MasculineSingularDualPlural
Nominativeviplavāṭṭahāsaḥ viplavāṭṭahāsau viplavāṭṭahāsāḥ
Vocativeviplavāṭṭahāsa viplavāṭṭahāsau viplavāṭṭahāsāḥ
Accusativeviplavāṭṭahāsam viplavāṭṭahāsau viplavāṭṭahāsān
Instrumentalviplavāṭṭahāsena viplavāṭṭahāsābhyām viplavāṭṭahāsaiḥ viplavāṭṭahāsebhiḥ
Dativeviplavāṭṭahāsāya viplavāṭṭahāsābhyām viplavāṭṭahāsebhyaḥ
Ablativeviplavāṭṭahāsāt viplavāṭṭahāsābhyām viplavāṭṭahāsebhyaḥ
Genitiveviplavāṭṭahāsasya viplavāṭṭahāsayoḥ viplavāṭṭahāsānām
Locativeviplavāṭṭahāse viplavāṭṭahāsayoḥ viplavāṭṭahāseṣu

Compound viplavāṭṭahāsa -

Adverb -viplavāṭṭahāsam -viplavāṭṭahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria