Declension table of ?viplavā

Deva

FeminineSingularDualPlural
Nominativeviplavā viplave viplavāḥ
Vocativeviplave viplave viplavāḥ
Accusativeviplavām viplave viplavāḥ
Instrumentalviplavayā viplavābhyām viplavābhiḥ
Dativeviplavāyai viplavābhyām viplavābhyaḥ
Ablativeviplavāyāḥ viplavābhyām viplavābhyaḥ
Genitiveviplavāyāḥ viplavayoḥ viplavānām
Locativeviplavāyām viplavayoḥ viplavāsu

Adverb -viplavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria