Declension table of ?viplāvin

Deva

NeuterSingularDualPlural
Nominativeviplāvi viplāvinī viplāvīni
Vocativeviplāvin viplāvi viplāvinī viplāvīni
Accusativeviplāvi viplāvinī viplāvīni
Instrumentalviplāvinā viplāvibhyām viplāvibhiḥ
Dativeviplāvine viplāvibhyām viplāvibhyaḥ
Ablativeviplāvinaḥ viplāvibhyām viplāvibhyaḥ
Genitiveviplāvinaḥ viplāvinoḥ viplāvinām
Locativeviplāvini viplāvinoḥ viplāviṣu

Compound viplāvi -

Adverb -viplāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria