Declension table of ?viplāvin

Deva

MasculineSingularDualPlural
Nominativeviplāvī viplāvinau viplāvinaḥ
Vocativeviplāvin viplāvinau viplāvinaḥ
Accusativeviplāvinam viplāvinau viplāvinaḥ
Instrumentalviplāvinā viplāvibhyām viplāvibhiḥ
Dativeviplāvine viplāvibhyām viplāvibhyaḥ
Ablativeviplāvinaḥ viplāvibhyām viplāvibhyaḥ
Genitiveviplāvinaḥ viplāvinoḥ viplāvinām
Locativeviplāvini viplāvinoḥ viplāviṣu

Compound viplāvi -

Adverb -viplāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria