Declension table of ?viplāvana

Deva

NeuterSingularDualPlural
Nominativeviplāvanam viplāvane viplāvanāni
Vocativeviplāvana viplāvane viplāvanāni
Accusativeviplāvanam viplāvane viplāvanāni
Instrumentalviplāvanena viplāvanābhyām viplāvanaiḥ
Dativeviplāvanāya viplāvanābhyām viplāvanebhyaḥ
Ablativeviplāvanāt viplāvanābhyām viplāvanebhyaḥ
Genitiveviplāvanasya viplāvanayoḥ viplāvanānām
Locativeviplāvane viplāvanayoḥ viplāvaneṣu

Compound viplāvana -

Adverb -viplāvanam -viplāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria