Declension table of ?viplāvakā

Deva

FeminineSingularDualPlural
Nominativeviplāvakā viplāvake viplāvakāḥ
Vocativeviplāvake viplāvake viplāvakāḥ
Accusativeviplāvakām viplāvake viplāvakāḥ
Instrumentalviplāvakayā viplāvakābhyām viplāvakābhiḥ
Dativeviplāvakāyai viplāvakābhyām viplāvakābhyaḥ
Ablativeviplāvakāyāḥ viplāvakābhyām viplāvakābhyaḥ
Genitiveviplāvakāyāḥ viplāvakayoḥ viplāvakānām
Locativeviplāvakāyām viplāvakayoḥ viplāvakāsu

Adverb -viplāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria