Declension table of ?viplāvaka

Deva

MasculineSingularDualPlural
Nominativeviplāvakaḥ viplāvakau viplāvakāḥ
Vocativeviplāvaka viplāvakau viplāvakāḥ
Accusativeviplāvakam viplāvakau viplāvakān
Instrumentalviplāvakena viplāvakābhyām viplāvakaiḥ viplāvakebhiḥ
Dativeviplāvakāya viplāvakābhyām viplāvakebhyaḥ
Ablativeviplāvakāt viplāvakābhyām viplāvakebhyaḥ
Genitiveviplāvakasya viplāvakayoḥ viplāvakānām
Locativeviplāvake viplāvakayoḥ viplāvakeṣu

Compound viplāvaka -

Adverb -viplāvakam -viplāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria